Bhagavad Gita Chapter 10 Verse 22 भगवद् गीता अध्याय 10 श्लोक 22 वेदानां सामवेदोऽस्मि देवानामस्मि वासवः। इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना।।10.22।। English Translation - Dr. S. Sankaranarayan 10.22. Of the Vedas, I am the Samaveda; of the gods, I am Vasava (Indra); of the sense-organs, I am the mind; of the beings, I am the sentience. English Translation of Commentary - Dr. S. Sankaranarayan 10.22 See Comment under 10.42 Transliteration Bhagavad Gita 10.22Vedaanaam saamavedo’smi devaanaam asmi vaasavah; Indriyaanaam manashchaasmi bhootaanaamasmi chetanaa. Word Meanings Bhagavad Gita 10.22vedānām—amongst the Vedas; sāma-vedaḥ—the Sāma Veda; asmi—I am; devānām—of all the celestial gods; asmi—I am; vāsavaḥ̣—Indra; indriyāṇām—of amongst the senses; manaḥ—the mind; ca—and; asmi—I am; bhūtānām—amongst the living beings; asmi—I am; chetanā—consciousness