Download Bhajan as .txt File Download Bhajan as IMAGE File

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथा‌உवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १ ॥

अतीतः पंथानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २ ॥

मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन्‌ किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थे‌உस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहंतुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४ ॥

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्को‌உयं कांश्चित् मुखरयति मोहाय जगतः ॥ ५ ॥

अजन्मानो लोकाः किमवयववंतो‌உपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मंदास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६ ॥

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥

महोक्षः खट्वांगं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तंत्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८ ॥

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्या‌உध्रौव्ये जगति गदति व्यस्तविषये ।
समस्ते‌உप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन्‌ जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९ ॥

तवैश्वर्यं यत्नाद् यदुपरि विरिंचिर्हरिरधः
परिच्छेतुं यातावनलमनलस्कंधवपुषः ।
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १० ॥

अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकंडू-परवशान् ।
शिरःपद्मश्रेणी-रचितचरणांभोरुह-बलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११ ॥

अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं
बलात् कैलासे‌உपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पाताले‌உप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ॥ १२ ॥

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ १३ ॥

अकांड-ब्रह्मांड-क्षयचकित-देवासुरकृपा
विधेयस्या‌உ‌உसीद्‌ यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कंठे तव न कुरुते न श्रियमहो
विकारो‌உपि श्लाघ्यो भुवन-भय- भंग- व्यसनिनः ॥ १४ ॥

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तंते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५ ॥

मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥

वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥

रथः क्षोणी यंता शतधृतिरगेंद्रो धनुरथो
रथांगे चंद्रार्कौ रथ-चरण-पाणिः शर इति ।
दिधक्षोस्ते को‌உयं त्रिपुरतृणमाडंबर-विधिः
विधेयैः क्रीडंत्यो न खलु परतंत्राः प्रभुधियः ॥ १८ ॥

हरिस्ते साहस्रं कमल बलिमाधाय पदयोः
यदेकोने तस्मिन्‌ निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥

क्रतौ सुप्ते जाग्रत्‌ त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां संप्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ॥ २० ॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुः श्रद्धा-विधुरमभिचाराय हि मखाः ॥ २१ ॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्‌ भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसंतं ते‌உद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः ।
अमंगल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मंगलमसि ॥ २४ ॥

मनः प्रत्यक्चित्ते सविधमविधायात्त-मरुतः
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्संगति-दृशः ।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यंतस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥ २५ ॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ॥ २६ ॥

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुंधानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २७ ॥

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहित-नमस्यो‌உस्मि भवते ॥ २८ ॥

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ॥ २९ ॥

बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबल-तमसे तत् संहारे हराय नमो नमः ।
जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३० ॥

कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं क्व च तव गुण-सीमोल्लंघिनी शश्वदृद्धिः ।
इति चकितममंदीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ॥ ३१ ॥

असित-गिरि-समं स्यात् कज्जलं सिंधु-पात्रे सुर-तरुवर-शाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३२ ॥

असुर-सुर-मुनींद्रैरर्चितस्येंदु-मौलेः ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकल-गण-वरिष्ठः पुष्पदंताभिधानः रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३ ॥

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः ।
स भवति शिवलोके रुद्रतुल्यस्तथा‌உत्र प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४ ॥

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मंत्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५ ॥

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नस्तव पाठस्य कलां नार्हंति षोडशीम् ॥ ३६ ॥

कुसुमदशन-नामा सर्व-गंधर्व-राजः
शशिधरवर-मौलेर्देवदेवस्य दासः ।
स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः ॥ ३७ ॥

सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं
पठति यदि मनुष्यः प्रांजलिर्नान्य-चेताः ।
व्रजति शिव-समीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदंतप्रणीतम् ॥ ३८ ॥

आसमाप्तमिदं स्तोत्रं पुण्यं गंधर्व-भाषितम् ।
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् ॥ ३९ ॥

इत्येषा वाङ्मयी पूजा श्रीमच्छंकर-पादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४० ॥

तव तत्त्वं न जानामि कीदृशो‌உसि महेश्वर ।
यादृशो‌உसि महादेव तादृशाय नमो नमः ॥ ४१ ॥

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ॥ ४२ ॥

श्री पुष्पदंत-मुख-पंकज-निर्गतेन
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण ।
कंठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥



shiv mahinma stotram

mahimnah paaran te paramavidusho yadyasadarshee
stutirbrahamaadeenaamapi tadavasannaastvayi girah
athaavaachyah sarvah svamatiparinaamaavdhi garanan
mamaapyesh stotre har nirapavaadah parikarah .. 1 ..


ateetah panthaanan tav ch mahima vaanmanasayoh
atadvyaavrittya yan chakitambhidhatte shrutirapi
s kasy stotavyah katividhagunah kasy vishayah
pade tvarvaacheene patati n manah kasy n vchah .. 2 ..

mdhuspheeta vaachah paramamamaratan nirmitavatah
tav brahaman kin vaagapi suragurorvismayapadam
mam tvetaan vaaneen gunakthanapunyen bhavatah
punaameetyarthesmin puramthan buddhirvyavasita .. 3 ..

tavaishvaryan yattajjagadudayarakshaapralayakrit
tryeevastu vyastan tisrushu gunbhinnaasu tanushu
abhavyaanaamasmin varad ramaneeyaamaramaneen
vihantun vyaakrosheen viddhat ihaike jaddhiyah .. 4 ..

kimeehah kinkaayah s khalu kimupaayastribhuvanan
kimaadhaaro dhaata sarajati kimupaadaan iti ch
atarkyaishvarye tvayyanavasar duhastho hatdhiyah
kutarkoyan kaanshchit mukharayati mohaay jagatah .. 5 ..

ajanmaano lokaah kimavayavavantopi jagataan
adhishthaataaran kin bhavavidhiranaadaraty bhavati
aneesho va kuryaad bhuvanajanane kah parikaro
yato mandaastvaan pratyamaravar sansherat ime .. 6 ..

tryi saankhyan yogah pshupatimatan vaishnavamiti
prbhinne prasthaane paramidamadah pathyamiti ch
rucheenaan vaichitryaadarajukutil naanaapthajushaan
naranaameko gamyastvamasi payasaamarnav iv .. 7 ..

mahokshh khatvaangan parshurajinan bhasm phaninah
kapaalan cheteeyattav varad tantropakaranam
suraastaan taamaraddhin ddhati tu bhavadbhoopranihitaan
n hi svaatmaaramn vishayamaragatarashna bhramayati .. 8 ..

dharuvan kashchit sarvan sakalamaparastvdharuvamidan
paro dharauvyaadharauvye jagati gadati vyastavishaye
samastepyetasmin puramthan tairvismit iv
stuvan jiharemi tvaan n khalu nanu dharashta mukharata .. 9 ..

tavaishvaryan yatnaad yadupari virinchirharirdhah
parichchhetun yaataavanalamanalaskandhavapushah
tato bhaktishrddhaabharagurugaranadbhyaan girish yat
svayan tasthe taabhyaan tav kimanuvrittirn phalati .. 10 ..

ayatnaadaasaady tribhuvanamavairavyatikaran
dshaasyo yadbaahoonbharat ranakandooparavshaan
shirahapadmashreneerchitcharanaanbhoruhabaleh
sthiraayaastvadbhaktestripurahar visphoorjitamidam .. 11 ..

amushy tvatsevaasamdhigatasaaran bhujavanan
balaat kailaasepi tvaddhivasatau vikramayatah
alabhya paataalepyalaschalitaangushthshirasi
pratishtha tvayyaaseed dharuvamupchito muhayati khalah .. 12 ..

yadaraddhin sutramno varad paramochchairapi sateen
adhashchakre baanah parijanavidheyatribhuvanah
n tachchitrn tasmin varivasitari tvachcharanayoh
n kasyaapyunnatyai bhavati shirasastvayyavanatih .. 13 ..

akaandabrahamaandakshychakitadevaasurakripaa
vidheyasyaaseed yastrinayan vishan sanharatavatah
s kalmaashah kanthe tav n kurute n shriyamaho
vikaaropi shlaaghyo bhuvanbhay bhang vyasaninah .. 14 ..

asiddhaartha naiv kvchidapi sadevaasuranare
nivartante nityan jagati jayino yasy vishikhaah
s pashyanneesh tvaamitarasurasaadhaaranambhoot
smarah smartavyaatma n hi vshishu pathyah paribhavah .. 15 ..

mahi paadaaghaataad vrajati sahasa sanshayapadan
padan vishnorbhramyad bhujaparigharugnagrah ganam
muhurdyaurdausthyan yaatyanibharatajataataaditatataa
jagadrakshaayai tvan natasi nanu vaamaiv vibhuta .. 16 ..

viyadvyaapi taaraaganagunitphenodgamaruchih
pravaaho vaaraan yah parshatalghudarashtah shirasi te
jagaddveepaakaaran jaldhivalayan ten kritamiti
anenaivonneyan dharatamahim divyan tav vapuh .. 17 ..

rthah kshoni yanta shatdharatiragendro dhanurtho
rthaange chandraarkau rthcharanapaanih shar iti
didhakshoste koyan tripurataranamaadanbaravidhih
vidheyaih kreedantyo n khalu paratantraah prbhudhiyah .. 18 ..

hariste saahasran kamal balimaadhaay padayoh
yadekone tasmin nijamudaharannetrkamalam
gato bhaktyudrekah parinatimasau chakravapushah
tryaanaan rakshaayai tripurahar jaagarti jagataam .. 19 ..

kratau supte jaagrat tvamasi phalayoge kratumataan
kv karm prdhavastan phalati purushaaraadhanamarate
atastvaan sanprekshy kratushu phaladaanapratibhuvan
shrutau shrddhaan bdhava dardhaparikarah karmasu janah .. 20 ..

kriyaadaksho dakshh kratupatirdheeshastanubharataan
risheenaamaartvijyan sharanad sadasyaah suraganaah
kratubhranshastvattah kratuphalavidhaanavyasaninah
dharuvan kartuh shrddhaavidhurambhichaaraay hi mkhaah .. 21 ..

prajaanaathan naath prasbhambhikan svaan duhitaran
gatan rohid bhootaan riramayishumarashyasy vapushaa
dhanushpaaneryaatan divamapi sapatraakritamamun
trsantan tedyaapi tyajati n maragavyaadharbhasah .. 22 ..

svalaavanyaashansa dharatdhanushamahanaay taranavat
purah plushtan darashtva puramthan pushpaayudhamapi
yadi strainan devi yamaniratadehaardhghatanaat
avaiti tvaamaddha bat varad mugdha yuvatayah .. 23 ..

shmshaaneshvaakreeda smarahar pishaachaah sahcharaah
chitaabhasmaalepah sragapi narakaroteeparikarah
amangalyan sheelan tav bhavatu naamaivamkhilan
tthaapi smartaranaan varad paraman mangalamasi .. 24 ..

manah pratyakchitte savidhamavidhaayaattamarutah
praharashyadromaanah pramadasalilotsangatidarshah
yadaalokyaahalaadan harad iv nimajyaamaratamaye
ddhatyantastattvan kimapi yaminastat kil bhavaan .. 25 ..

tvamarkastvan somastvamasi pavanastvan hutavahah
tvamaapastvan vyom tvamu dharaniraatma tvamiti ch
parichchhinnaamevan tvayi parinata bibhrati giran
n vidmastattattvan vayamih tu yat tvan n bhavasi .. 26 ..

tryeen tisro vritteestribhuvanamtho treenapi suraan
akaaraadyairvarnaistribhirbhiddhat teernavikriti
tureeyan te dhaam dhavanibhiravarundhaanamanubhih
samastan vyastan tvaan sharanad garanaatyomiti padam .. 27 ..

bhavah sharvo rudrah pshupatirthograh sahamahaan
ttha bheemeshaanaaviti yadbhidhaanaashtakamidam
amushmin pratyekan pravicharati dev shrutirapi
priyaayaasmaidhaamne pranihitanamasyosmi bhavate .. 28 ..

namo nedishthaay priyadav davishthaay ch namah
namah kshodishthaay smarahar mahishthaay ch namah
namo varshishthaay trinayan yavishthaay ch namah
namah sarvasmai te tadidamatisarvaay ch namah .. 29 ..

bahularajase vishvotpattau bhavaay namo namah
prabalatamase tat sanhaare haraay namo namah
janasukhakrite sattvodriktau maradaay namo namah
pramahasi pade nistraigunye shivaay namo namah .. 30 ..

krishaparinatichetah kleshavashyan kv chedan kv ch tav gunaseemollanghini shashvadaraddhih
iti chakitamamandeekrity maan bhaktiradhaad varad charanayoste vaakyapushpopahaaram .. 31 ..

asitagirisaman syaat kajjalan sindhupaatre surataruvarshaakha lekhani patrmurvee
likhati yadi garaheetva shaarada sarvakaalan tadapi tav gunaanaameesh paaran n yaati .. 32 ..

asurasuramuneendrairarchitasyendumauleh grthitagunamahimno nirgunasyeshvarasy
sakalaganavarishthah pushpadantaabhidhaanah ruchiramalghuvrittaih stotrmetachchakaar .. 33 ..

aharaharanavadyan dhoorjateh stotrmetat pthati parambhaktya shuddhchittah pumaan yah
s bhavati shivaloke rudratulyastthaatr prchuratardhanaayuh putrvaan keertimaanshch .. 34 ..

maheshaannaaparo devo mahimno naapara stutih
aghoraannaaparo mantro naasti tattvan guroh param .. 35 ..

deeksha daanan tapasteerthan gyaanan yaagaadikaah kriyaah
mahimnastav paathasy kalaan naarhanti shodsheem .. 36 ..

kusumadshananaama sarvagandharvaraajah
shshidharavaramaulerdevadevasy daasah
s khalu nijamahimno bhrasht evaasy roshaat
stavanamidamakaarsheed divyadivyan mahimnah .. 37 ..

suragurumbhipoojy svargamokshaikahetun
pthati yadi manushyah praanjalirnaanychetaah
vrajati shivasameepan kinnaraih stooyamaanah
stavanamidamamoghan pushpadantapraneetam .. 38 ..

aasamaaptamidan stotrn punyan gandharvbhaashitam
anaupamyan manohaari sarvameeshvaravarnanam .. 39 ..

ityesha vaanmayi pooja shreemachchhankarapaadayoh
arpita ten deveshah preeyataan me sadaashivah .. 40 ..

tav tattvan n jaanaami keedarshosi maheshvar
yaadarshosi mahaadev taadarshaay namo namah .. 41 ..

ekakaalan dvikaalan va trikaalan yah pthennarah
sarvapaapavinirmuktah shiv loke maheeyate .. 42 ..

shri pushpadantamukhapankajanirgaten
stotren kilbishaharen harapriyen
kanthasthiten pthiten samaahiten
supreenito bhavati bhootapatirmaheshah .. 43 ..

mahimnah paaran te paramavidusho yadyasadarshee
stutirbrahamaadeenaamapi tadavasannaastvayi girah
athaavaachyah sarvah svamatiparinaamaavdhi garanan
mamaapyesh stotre har nirapavaadah parikarah .. 1 ..




shiv mahinma stotram Lyrics

A Beautiful Bhagwad Gita Reader
READ NOW FREE
84 Beautiful Names Of Lord Shri Krishna (with Meaning) – Reading Them Fills The Heart With Love14 Tips To Overcome Tough Times Through Devotional Love For GodWhy Should One Do Bhakti? 80 Facts About Bhakti [Must Read]8 Yardsticks To Evaluate If My Bhakti Is Increasing?



Bhajan Lyrics View All

वास देदो किशोरी जी बरसाना,
छोडो छोडो जी छोडो जी तरसाना ।
इतना तो करना स्वामी जब प्राण तन से
गोविन्द नाम लेकर, फिर प्राण तन से
गोवर्धन वासी सांवरे, गोवर्धन वासी
तुम बिन रह्यो न जाय, गोवर्धन वासी
लाली की सुनके मैं आयी
कीरत मैया दे दे बधाई
सांवरियो है सेठ, म्हारी राधा जी सेठानी
यह तो जाने दुनिया सारी है
सब हो गए भव से पार, लेकर नाम तेरा
नाम तेरा हरि नाम तेरा, नाम तेरा हरि नाम
तेरी मुरली की धुन सुनने मैं बरसाने से
मैं बरसाने से आयी हूँ, मैं वृषभानु की
शिव कैलाशों के वासी, धौलीधारों के राजा
शंकर संकट हारना, शंकर संकट हारना
सत्यम शिवम सुन्दरम
सत्य ही शिव है, शिव ही सुन्दर है
कैसे जिऊ मैं राधा रानी तेरे बिना
मेरा मन ही ना लागे तुम्हारे बिना
मेरा आपकी कृपा से,
सब काम हो रहा है
मुँह फेर जिधर देखु मुझे तू ही नज़र आये
हम छोड़के दर तेरा अब और किधर जाये
श्याम बुलाये राधा नहीं आये,
आजा मेरी प्यारी राधे बागो में झूला
श्याम बंसी ना बुल्लां उत्ते रख अड़ेया
तेरी बंसी पवाडे पाए लख अड़ेया ।
जिंदगी एक किराये का घर है,
एक न एक दिन बदलना पड़ेगा॥
राधे तु कितनी प्यारी है ॥
तेरे संग में बांके बिहारी कृष्ण
वृन्दावन के बांके बिहारी,
हमसे पर्दा करो ना मुरारी ।
नटवर नागर नंदा, भजो रे मन गोविंदा
शयाम सुंदर मुख चंदा, भजो रे मन गोविंदा
मेरा अवगुण भरा शरीर, कहो ना कैसे
कैसे तारोगे प्रभु जी मेरो, प्रभु जी
मीठे रस से भरी रे, राधा रानी लागे,
मने कारो कारो जमुनाजी रो पानी लागे
तेरा पल पल बिता जाए रे
मुख से जप ले नमः शवाए
सावरे से मिलने का सत्संग ही बहाना है ।
सारे दुःख दूर हुए, दिल बना दीवाना है ।
राधे राधे बोल, राधे राधे बोल,
बरसाने मे दोल, के मुख से राधे राधे बोल,
दुनिया का बन कर देख लिया, श्यामा का बन
राधा नाम में कितनी शक्ति है, इस राह पर
प्रीतम बोलो कब आओगे॥
बालम बोलो कब आओगे॥
मुझे रास आ गया है, तेरे दर पे सर झुकाना
तुझे मिल गया पुजारी, मुझे मिल गया
फाग खेलन बरसाने आये हैं, नटवर नंद
फाग खेलन बरसाने आये हैं, नटवर नंद
वृदावन जाने को जी चाहता है,
राधे राधे गाने को जी चाहता है,
तू राधे राधे गा ,
तोहे मिल जाएं सांवरियामिल जाएं
दिल की हर धड़कन से तेरा नाम निकलता है
तेरे दर्शन को मोहन तेरा दास तरसता है

New Bhajan Lyrics View All

मैंने रांधो चने को साग लंगुरिया,
बलम रूठ गए सब्जी पर...
मेरा हिन्दुस्तान महान, मेरा भारत देश
यहां आते देश विदेशी लोग करते हैं
दिल से जो गायेगा, श्री बाबोसा का नाम,
पल में बन जायेंगे, उसके बिगड़े काम,
श्याम सांवरिया तोपे वारी वारी जाऊ,
मैं बलहारी तोपे जाऊ...
बहुत कठिन है डगर पनघट की,
बहुत कठिन है डगर पनघट की,